CONSIDERATIONS TO KNOW ABOUT SIDH KUNJIKA

Considerations To Know About sidh kunjika

Considerations To Know About sidh kunjika

Blog Article



देवी माहात्म्यं दुर्गा द्वात्रिंशन्नामावलि

This Mantra is created in the shape of the discussion concerning a guru and his disciple. This Mantra is understood to become The real key to some tranquil state of head. 

देवी माहात्म्यं दुर्गा सप्तशति दशमोऽध्यायः

जाग्रतं हि महादेवि जपं सिद्धं कुरुष्व मे।

The spouse of Shiva the goddess of speech, the goddess Kali  we pray to you personally to execute benevolent functions

चामुण्डा चण्डघाती च यैकारी वरदायिनी ।

कुंजिकापाठमात्रेण दुर्गापाठफलं लभेत्।

अभक्ते नैव दातव्यं गोपितं रक्ष पार्वति ॥ १४ ॥

देवी माहात्म्यं दुर्गा सप्तशति द्वितीयोऽध्यायः

It holds the power to provide check here enlightenment from the contrasting Vitality of Shiva and Shakti and provides plenty of electric power to knowledge each energies concurrently, which, in turn, can help you comprehend your individual energy.  

देवी माहात्म्यं दुर्गा सप्तशति द्वादशोऽध्यायः

ऐं ह्रीं क्लीं चामुण्डायै विच्चे। ॐ ग्लौं हुं क्लीं जूं सः ज्वालय ज्वालय ज्वल ज्वल प्रज्वल प्रज्वल ऐं ह्रीं क्लीं चामुण्डायै विच्चे ज्वल हं सं लं क्षं फट् स्वाहा।।

देवी माहात्म्यं दुर्गा सप्तशति एकादशोऽध्यायः

न कवचं नार्गलास्तोत्रं कीलकं न रहस्यकम् ।

Report this page